Shri Lalita Ashtakam श्री ललिता अष्टकम हिंदी में

श्री ललिता अष्टकम हिंदी व अंग्रेजी में तथा श्री ललिता माता की आरती । आइए दोस्तों अब श्री ललिता अष्टकम व श्री ललिता माता की आरती हिंदी में जानते हैं :-

श्री ललिता अष्टकम – हिंदी में

( श्री ललिता अष्टकम विडियो )

श्रीललिताष्टकम्

श्रीललिताप्रणामस्तोत्रम्

श्रीललिताय नमः ।

राधामुकुन्द पदसम्भवघर्मबिन्दु

निर्मञ्छनोपकरणीकृत देहलक्षाम् ।

उत्तुङ्गसौहृदविशेषवशात् प्रगल्भां

देवीं गुणैः सुललितां ललितां नमामि ॥ 1॥

राकासुधाकिरणमण्डलकान्तिदण्डि

वक्त्रश्रियं चकितचारू चमूरुनेत्राम् ।

राधाप्रसाधनविधानकलाप्रसिद्धां

देवीं गुणैः सुललितां ललितां नमामि ॥ 2॥

लास्योल्लसद्भुजगशत्रुपतत्रचित्र

पट्टांशुकाभरणकञ्चुलिकाञ्चिताङ्गीम् ।

गोरोचनारुचिविगर्हण गौरिमाणं

देवीं गुणैः सुललितां ललितां नमामि ॥ 3॥

धूर्ते व्रजेन्द्रतनये तनु सुष्ठुवाम्यं

मा दक्षिणा भाव कलङ्किनि लाघवाय ।

राधे गिरं शृणु हितामिति शिक्षयन्तीं

देवीं गुणैः सुललितां ललितां नमामि ॥ 4॥

राधामभिव्रजपतेः कृतमात्मजेन

कूटं मनागपि विलोक्य विलोहिताक्षीम् ।

वाग्भङ्गिभिस्तमचिरेण विलज्जयन्तीं

देवीं गुणैः सुललितां ललितां नमामि ॥ 5॥

वात्सल्यवृन्दवसतिं पशुपालराज्ञ्याः

सख्यानुशिक्षणकलासु गुरुं सखीनाम् ।

राधाबलावरज जीवितनिर्विशेषां

देवीं गुणैः सुललितां ललितां नमामि ॥ 6॥

यां कामपि व्रजकुले वृषभानुजायाः

प्रेक्ष्य स्वपक्षपदवीमनुरुद्ध्यमानाम् ।

सद्यस्तदिष्टघटनेन कृतार्थयन्तीं

देवीं गुणैः सुललितां ललितां नमामि ॥ 7॥

राधाव्रजेन्द्रसुतसङ्गमरङ्गचर्यां

वर्यां विनिश्चितवतीमखिलोत्सवेभ्यः ।

तां गोकुलप्रियसखीनिकुरम्बमुख्यां

देवीं गुणैः सुललितां ललितां नमामि ॥ 8॥

नन्दनमूनि ललितागुणलालितानि

पद्यानि यः पठति निर्मलदृष्टिरष्टौ ।

प्रीत्या विकर्षति जनं निजवृन्दमध्ये

तं कीर्तिदापतिकुलोज्ज्वलकल्पवल्ली ॥ 9॥

 

Also Read

१. श्री ललिता माता कौन है, इनकी उत्पत्ति कैसे हुई ?

२. श्री ललिता पंचकम ललिता महालक्ष्मी स्त्रोत

३. श्री ललिता चालीसा के पाठ से क्या फायदे होता है ?

४. श्री गणेश चालीसा पढ़ने के फायदे व लाभ

५. श्री ललिता चालीसा लिरिक्स रिंगटोन व विडियो

६. श्री ललिता त्रिशति

७. श्री ललिता सहस्त्रनाम पाठ

८. श्री ललिता सहस्त्रनाम पाठ के फायदे व लाभ

९. श्री ललिता माता की आरती

 

Shri Lalita Ashtakam Lyrics in English

Radha-mukunda-pada-sambhava-gharma-bindu

Nirmanchanopakarani-krta-deha-laksam

Uttunga-sauhrda-visesa-vasat pragalbham

Devim gunaih sulalitam lalitam namami !! 1 !!

Raka-sudha-kirana-mandala-kanti-dandi

Vaktra-sriyam cakita-caru-camuru-netram

Radha-prasadhana-vidhana-kala-prasiddham

Devim gunaih sulalitam lalitam namami !! 2 !!

Lasyollasad-bhujaga-satru-patatra-citra

Pattamsukabharana-kanculikancitangim

Gorocana-ruci-vigarhana-gaurimanam

Devim gunaih sulalitam lalitam namami !! 3 !!

Dhurte vrajendra-tanaye tanu susthu-vamyam

Ma daksina bhava kalankini laghavaya

Radhe giram srnu hitam iti siksayantim

Devim gunaih sulalitam lalitam namami !! 4 !!

Radham abhi vraja-pateh krtam atmajena

Kutam manag api vilokya vilohitaksim

Vag-bhangibhis tam acirena vilajjayantim

Devim gunaih sulalitam namami !! 5 ! !

Vatsalya-vrnda-vasatim pasupala-rajnyah

Sakhyanusiksana-kalasu gurum sakhinam

Radha-balavaraja-jivita-nirvisesam

Devim gunaih sulalitam lalitam namami !! 6 !!

Yam kam api vraja-kule vrsabhanu-jayah

Preksya sva-paksa-padavim anurudhyamanam

Sadyas tad-ista-ghatanena krtarthayantim

Devim gunaih sulalitam lalitam namami !! 7 !!

Radha-vrajendra-suta-sangama-ranga-caryam

Varyam viniscitavatim akhilotsavebhyah

Tam gokula-priya-sakhi-nikuramba-mukhyam

Devim gunaih sulalitam lalitam namami !! 8 !!

Nandann amuni lalita-guna-lalitani

Padyani yah pathati nirmala-drstir astau

Pritya vikarsati janam nija-vrnda-madhye

Tam kirtida-pati-kulojjvala-kalpa-valli !! 9 !!

 

श्री ललिता माता की आरती – हिंदी में

श्री मातेश्वरी जय त्रिपुरेश्वरी!

राजेश्वरी जय नमो नम:!!

करुणामयी सकल अघ हारिणी!

अमृत वर्षिणी नमो नम:!!

जय शरणं वरणं नमो नम:

श्री मातेश्वरी जय त्रिपुरेश्वरी…!

अशुभ विनाशिनी, सब सुखदायिनी!

खलदल नाशिनी नमो नम:!!

भंडासुर वध कारिणी जय मां!

करुणा कलिते नमो नम:!!

जय शरणं वरणं नमो नम:

श्री मातेश्वरी जय त्रिपुरेश्वरी…!

भव भय हारिणी कष्ट निवारिणी!

शरण गति दो नमो नम:!!

शिव भामिनी साधक मन हारिणी!

आदि शक्ति जय नमो नम:!!

जय शरणं वरणं नमो नम:!

श्री मातेश्वरी जय त्रिपुरेश्वरी…!!

जय त्रिपुर सुंदरी नमो नम:!

जय राजेश्वरी जय नमो नम:!!

जय ललितेश्वरी जय नमो नम:!

जय अमृत वर्षिणी नमो नम:!!

जय करुणा कलिते नमो नम:!

श्री मातेश्वरी जय त्रिपुरेश्वरी…!

 

दोस्तों आज हमने श्री ललिता अष्टकम व श्री ललिता माता की आरती हिंदी व अंग्रेजी में जाना। आप अपनी राय या सुझाव हमें कामेंट बाक्स में बता सकते हैं।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *