श्री ललिता पंचकम ललिता महालक्ष्मी स्त्रोत

श्री ललिता पंचकम व ललिता महालक्ष्मी स्त्रोत। दोस्तों  श्री ललिता पंचकम व श्री ललिता महालक्ष्मी स्त्रोत के पाठ से जीवन में सुख शांति समृद्धि और खुशहाली आती है। अंत में मनुष्य को मोक्ष की प्राप्ति होती है। आइए आज के पोस्ट में हम क्या क्या जानेंगे उसे क्रमवार जानते हैं :-

1. श्री ललिता पंचकम

2. श्री ललिता महालक्ष्मी स्तोत्र

3. श्रीमहालक्ष्मी ललितास्तोत्रम्

1. श्री ललिता पंचकम

प्रात: स्मरामि ललितावदनारविन्दं

विम्बाधरं पृथुलमौक्तिकशोभिनासम् ।

आकर्णदीर्घनयनं मणिकुण्डलाढ़्यं

मन्दस्मितं मृगमदोज्ज्वलभालदेशम् ।।1।।

प्रातर्भजामि ललिताभुजकल्पवल्लीं

रक्तांगुलीयलसदंगुलिपल्लवाढ़्याम् ।

माणिक्यहेमवलयांगदशोभमानां

पुण्ड्रेक्षुचापकुसुमेषुसृणीदधानाम् ।।2।।

प्रातर्नमामि ललिताचरणारविन्दं

भक्तेष्टदाननिरतं भवसिन्धुपोतम् ।

पद्मासनादिसुरनायकपूजनीयं

पद्मांकुशध्वजसुदर्शनलांछनाढ़्यम् ।।3।।

प्रात: स्तुवे परशिवां ललितां भवानीं

त्रय्यन्तवेद्यविभवां करुणानवद्याम्

विश्वस्य सृष्टिविलयस्थितिहेतुभूतां

विद्येश्वरीं निगमवाड़्मनसातिदूराम् ।।4।।

प्रातर्वदामि ललिते तव पुण्यनाम

कामेश्वरीति कमलेति महेश्वरीति ।

श्रीशाम्भवीति जगतां जननी परेति

वाग्देवतेति वचसा त्रिपुरेश्वरीति ।।5।।

य: श्लोकपंचकमिदं ललिताम्बिकाया:

सौभाग्यदं सुललितं पठति प्रभाते ।

तस्मै ददाति ललिता झटिति प्रसन्ना

विद्यां श्रियं विमलसौख्यमनन्तकीर्तिम् ।।6।।

-: श्री ललिता पंचकम समाप्त :-

2. श्री ललिता महालक्ष्मी स्तोत्र

।। श्री नारायणी श्रीरुवाच ।।

ललिताख्य-महा-लक्ष्म्या, नामान्यसंख्यानि वै । तथाप्यष्टोत्तर-शतं, स-पादं श्रावय प्रभो ! ।।

हे प्रभो ! ललिता महा-लक्ष्मी के असंख्य नाम हैं । तथापि उनके एक सौ पैंतीस नामों को सुनाइए ।

।। श्री पुरुषोत्तमोवाच ।।

मुख्य-नाम्नां प्रपाठेन, फलं सर्वाभिधानकम् । भवेदेवेति मुख्यानि, तत्र वक्ष्यामि संश्रृणु ।।

ललिता श्री महा-लक्ष्मीर्लक्ष्मी रमा च पद्मिनी । कमला सम्पदीशा च, पद्मालयेन्दिरेश्वरी ।।

परमेशी सती ब्राह्मी, नारायणी च वैष्णवी । परमेश्वरी महेशानी, शक्तीशा पुरुषोत्तमी ।।

बिम्बी माया महा-माया, मूल-प्रकृतिरच्युती । वासुदेवी हिरण्या च हरिणी च हिरण्मयी ।।

कार्ष्णी कामेश्वरी चापि कामाक्षी भगमालिनी । वह्निवासा सुन्दरी च संविच्च विजया जया ।।

मंगला मोहिनी तापी वाराही सिद्धिरीशिता । भुक्तिः कौमारिकी बुद्धिश्चामृता दुःखहा प्रसूः ।।

सुभाग्यानन्दिनी संपद्, विमला विंद्विकाभिधा । माता मूर्तिर्योगिनी च, चक्रिकार्चा रतिधृती ।।

श्यामा मनोरमा प्रीतिः ऋद्धिः छाया च पूर्णिमा । तुष्टिः प्रज्ञा पद्मावती दुर्गा लीला च माणिकी ।।

उद्यमा भारती विश्वा, विभूतिर्विनता शुभा । कीर्तिः क्रिया च कल्याणी विद्या कला च कुंकुमा ।।

पुण्या पुराणा वागीशी, वरदा विभवात्मिनी । सरस्वती शिवा नादा, प्रतिष्ठा संस्कृता त्रयी ।।

आयुर्जीवा स्वर्ण-रेखा, दक्षा वीरा च रागिनी । चपला पंडिता काली, भद्राम्बिका च मानिनी ।।

विशालाक्षी वल्लभा च गोपी नारी नारायणी । संतुष्टा च सुषुम्ना च, क्षमा धात्री च वारुणी ।।

गुर्वी साध्वी च गायत्री, दक्षिणा चान्नपूर्णिका । राजलक्ष्मीः सिद्धमाता माधवी भार्गवी परो ।।

हारिती राशियानी च, प्राचीनी गौरिका श्रुतिः ।

।। फल-श्रुति ।।

इत्यष्टोत्तर-शतकं, सप्त-विंशतिरित्यपि । ललिता-मुख्य-नामानि, कथितानि तव प्रिये !

नित्यं यः पठते तस्य, भुक्तिर्मुक्तिः कर-स्थिता । स्मृद्धिर्वंशस्य विस्तारः, सर्वानन्दा भवन्ति वै ।।

3. श्रीमहालक्ष्मी ललितास्तोत्रम्

 ॥ ध्यानम् ॥

चक्राकारं महत्तेजः तन्मध्ये परमेश्वरी ।

जगन्माता जीवदात्री नारायणी परमेश्वरी ॥ १ ॥

व्यूहतेजोमयी ब्रह्मानन्दिनी हरिसुन्दरी ।

पाशांकुशेक्षुकोदण्ड पद्ममालालसत्करा ॥ २ ॥

दृष्ट्वा तां मुमुहुर्देवाः प्रणेमुर्विगतज्वराः ।

तुष्टुवुः श्रीमहालक्ष्मीं ललितां वैष्णवीं पराम् ॥ ३ ॥

॥ श्रीदेवाः ऊचुः ॥

जय लक्ष्मि जगन्मातः जय लक्ष्मि परात्परे ।

जय कल्याणनिलये जय सर्वकलात्मिके ॥ १ ॥

जय ब्राह्मि महालक्ष्मि ब्रहात्मिके परात्मिके ।

जय नारायणि शान्ते जय श्रीललिते रमे ॥ २ ॥

जय श्रीविजये देवीश्वरि श्रीदे जयर्द्धिदे ।

नमः सहस्र शीर्षायै सहस्त्रानन लोचने ॥ ३ ॥

नमः सहस्रहस्ताब्जपादपङ्कजशोभिते ।

अणोरणुतरे लक्ष्मि महतोऽपि महीयसि ॥ ४ ॥

अतलं ते स्मृतौ पादौ वितलं जानुनी तव ।

रसातलं कटिस्ते च कुक्षिस्ते पृथिवी मता ॥ ५ ॥

हृदयं भुवः स्वस्तेऽस्तु मुखं सत्यं शिरो मतम् ।

दृशश्चन्द्रार्कदहना दिशः कर्णा भुजः सुराः ॥ ६ ॥

मरुतस्तु तवोच्छ्वासा वाचस्ते श्रुतयो मताः ।

क्रिडा ते लोकरचना सखा ते परमेश्वरः ॥ ७ ॥

आहारस्ते सदानन्दो वासस्ते हृदयो हरेः ।

दृश्यादृश्यस्वरूपाणि रूपाणि भुवनानि ते ॥ ८ ॥

शिरोरुहा घनास्ते वै तारकाः कुसुमानि ते ।

धर्माद्या बाहवस्ते च कालाद्या हेतयस्तव ॥ ९ ॥

यमाश्च नियमाश्चापि करपादनखास्तव ।

स्तनौ स्वाहास्वधाकारौ सर्वजीवनदुग्धदौ ॥ १० ॥

प्राणायामस्तव श्वासो रसना ते सरस्वती ।

महीरुहास्तेऽङ्गरुहाः प्रभातं वसनं तव ॥ ११ ॥

आदौ दया धर्मपत्नी ससर्ज निखिलाः प्रजाः ।

हृत्स्था त्वं व्यापिनी लक्ष्मीः मोहिनी त्वं तथा परा ॥ १२ ॥

इदानीं दृश्यसे ब्राह्मी नारायणी प्रियशङ्करी ।

नमस्तस्यै महालक्ष्म्यै गजमुख्यै नमो नमः ॥ १३ ॥

सर्वशक्त्यै सर्वधात्र्यै महालक्ष्म्यै नमो नमः ।

या ससर्ज विराजं च ततोऽजं विष्णुमीश्वरम् ॥ १४ ॥

रुदं तथा सुराग्रयाँश्च तस्यै लक्ष्म्यै नमो नमः ।

त्रिगुणायै निर्गुणायै हरिण्यै ते नमो नमः ॥ १५ ॥

यन्त्रतन्त्रात्मिकायै ते जगन्मात्रे नमो नमः ।

वाग्विभूत्यै गुरुतन्व्यै महालक्ष्म्यै नमो नमः ॥ १६ ॥

कम्भरायै सर्वविद्याभरायै ते नमो नमः ।

जयाललितापाञ्चाली रमातन्वै नमो नमः ॥ १७ ॥

पद्मावतीरमाहंसी सुगुणाऽऽज्ञाश्रियै नमः ।

नमः स्तुता प्रसनैवंछन्दयामास सव्दरैः ॥ १८ ॥

॥ फल श्रुति श्री लक्ष्मी उवाच ॥

स्तावका मे भविश्यन्ति श्रीयशोधर्मसम्भृताः ।

विद्याविनयसम्पन्ना निरोगा दीर्घजीविनः ॥ १ ॥

पुत्रमित्रकलत्राढ्या भविष्यन्ति सुसम्पदः ।

पठनाच्छ्रवणादस्य शत्रुभीतिर्विनश्यति ॥ २ ॥

राजभीतिः कदनानि विनश्यन्ति न संशयः ।

भुक्तिं मुक्तिं भाग्यमृद्धिमुत्तमां च लभेन्नरः ॥ ३ ॥

॥ श्रीलक्ष्मीनारायणसंहितायां देवसङ्घकृता श्रीमहालक्ष्मीललितास्तोत्रम् ॥

श्री ललिता माता पर आधारित नीचे दिए लेख अवश्य पढ़ें – नीचे क्लिक करें :-

 

दोस्तों आज हमने श्री ललिता पंचकम व श्री ललिता महालक्ष्मी स्त्रोत का पाठ जाना। आप अपनी राय या सुझाव हमें कामेंट बाक्स में बता सकते हैं।

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *