श्री ललिता त्रिशति

श्री ललिता त्रिशति में मां ललिता के 300 नामों का वर्णन मिलता है। आज के लेख में हम श्री ललिता त्रिशति , श्री ललिता त्रिशति नामावली जानेंगे।

श्री ललिता त्रिशति

ऊँ ककार रूपा कल्याणी कल्याण गुण शालिनी।

कल्याण शैलनिलया कमनीया कलावती।।1।।

कमलाक्षी कल्मषघ्नी करुणामृतसागरा।

कदम्ब कानन आवासा कदम्बकुसुमप्रिया।।2।।

कंदर्पविद्या कंदर्प जन कापांग वीक्षणा।

कर्पूर वीटी सौरभ्य कल्लोलित कुकुब् तटा।।3।।

कलिदोषहरा कंजलोचना कम्रविग्रहा।

कर्मादि साक्षिणी कारयित्री कर्मफलप्रदा।।4।।

एकाररूपा च एकाक्षरी एकानेकाक्षराकृति:।

एतत् अदित्य निर्देश्या च एकानंद चित् आकृति:।।5।।

एवम् इति आगम बोध्या चैकभक्तिमदर्चिता।

एकाग्रचित्तनिर्ध्याता चैषणारहितादृता।।6।।

एला सुगन्धि चिकुरा चैन: कूटविनाशिनी।

एकभोगाच एकरसा च एक ऎश्वर्य प्रदायिनी।।7।।

एकात पत्र साम्राज्य प्रदा च एकान्त पूजिता।

एधमानप्रभा च ऎजद् अनेक जगदीश्वरी।।8।।

एकवीरा दिसंसेव्या च ऎक प्राभव शालिनी।

ईकार रूपिणी शित्री च ईप्सित अर्थ प्रदायिनी।।9।।

ईदृगित्यविनिर्देश्या चेश्वरत्वप्रदायिनी।

ईशान आदि ब्रह्ममयी च ईशित आदि अष्ट सिद्धिदा।।10।।

ईक्षित्रि क्षण सृष्टि अंड कोटि: ईश्वर वल्लभा।

ईडिता च ईश्वर अर्ध अंग शरीरेश अधिदेवता।।11।।

ईश्वर प्रेणकरी च ईश ताण्डव साक्षिणी।

ईश्वर उत्संग निलया च ईतिबाधा विनाशिनी।।12।।

ईहारविरहिता च ईश शक्ति: ईषित स्मित आनना।

लकाररूपा ललिता लक्ष्मीवाणीनिषेविता।।13।।

लाकिनी ललनारूपा लसद्दाडिमपाटला।

ललन्तिका लसद् भाला ललाट नयन अर्चिता।।14।।

लक्षण उज्जवल सर्वांगी लक्ष कोटि अंड नायिका।

लक्ष्यार्था लक्षणागम्या लब्धकामा लतातनु:।।15।।

ललाम राज दलिका लंबि मुक्ता लता अंचिता।

लम्बोदर प्रसूर् लभ्या लज्जाढ्या लयवर्जिता।।16।।

ह्रींकाररूपा ह्रींकारनिलया ह्रींपदप्रिया।

ह्रींकारबीजा ह्रींकारमंत्रा ह्रींकारलक्षणा।।17।।

ह्रींकारजपसुप्रीता ह्रीमति ह्रींविभूषणा।

ह्रींशीला ह्रींपदाराध्या ह्रींगर्भा ह्रींपदाभिधा।।18।।

ह्रींकारवाच्या ह्रींकारपूज्या ह्रींकारपीठिका।

ह्रींकारवेद्या ह्रींकारचिन्त्या ह्रींह्रींशरीरिणी।।19।।

हकाररूपा हल धृक् पूजिता हरिणेक्षणा।

हरिप्रिया हराराध्या हरिब्रह्मेन्द्रवन्दिता।।20।।

 

हय आरूढ़ा सेविता अंघ्रि: हय मेध सम अर्चिता।

हर्यक्षवाहना हंसवाहना हतदानवा।।21।।

हत्यादिपापशमनी हरिश्वादिसेविता।

हस्ति कुंभ उत्तुंग कुचा हस्तिकृत्तिप्रियांगना।।22।।

हरिद्राकुंकुमादिग्धा हय: अश्व आदि अमर अर्चिता।

हरिकेशसखी हादिविद्या हालामदालसा।।23।।

सकाररूपा सर्वज्ञा सर्वेशी सर्वमंगला।

सर्वकर्त्री सर्वभर्त्री सर्वहर्त्री सनातनी।।24।।

सर्वानवद्या सर्वांगसुन्दरी सर्वसाक्षिणी।

सर्वात्मिका सर्वसौख्यदात्री सर्वविमोहिनी।।25।।

सर्वाधारा सर्वगता सर्वापगुणवर्जिता।

सर्वारुणा सर्वमाता सर्वाभरणभूषिता।।26।।

ककारार्था कालहन्त्री कामेशी कामितार्थदा।

कामसंजीवनी कल्या कठिनस्तनमण्डला।।27।।

करभोरु: कलानाथमुखी कचजिताम्बुदा।

कटाक्षस्यन्दिकरुणा कपालिप्राणनायिका।।28।।

कारुण्यविग्रहा कान्ता कान्तिधूतजपावलि:।

कलालापा कम्बुकण्ठी करनिर्जितपल्लवा।।29।।

कल्पवल्लीसमभुजा कस्तूरीतिलकोज्ज्वला।

हकारार्था हंस गति: हाटक आभरण उज्जवला।।30।।

हारहारिकुचाभोगा हाकिनी हल्यवर्जिता।

हरित् पति सम् आराध्या हठात्कारहतासुरा।।31।।

हर्षप्रदा हविर्भोक्त्री हार्दसन्तमसापहा।

हल्ल ईश लास्य सन्तुष्टा हंसमन्त्रार्थरूपिणी।।32।।

हानोपादाननिर्मुक्ता हर्षिणी हरिसोदरी।

हाहाहूहूमुखस्तुत्या हानिवृद्धिविवर्जिता।।33।।

हय् अंग वीन हृदया हरि गोप अरुण अंशुका।

लकाराख्या लतापूज्या लय स्थिति उद्भव ईश्वरी।।34।।

लास्य दर्शन संतुष्टा लाभ अलाभ विवर्जिता।

लंघ्येत राज्ञा लावण्यशालिनी लघुसिद्धिदा।।35।।

लाक्षा रस सुवर्ण आभा लक्ष्मण अग्रज पूजिता।

लभ्येतरा लब्धभक्तिसुलभा लांगलायुधा।।36।।

लग्नचामरहस्त श्रीशारदापरिवीजिता।

लज्जापदसमाराध्या लम्पटा लकुलीश्वरी।।37।।

लब्धमाना लब्धरसा लब्ध संपत् समुन्नति:।

ह्रींकारिणी ह्रींकारादि ह्रींमध्या ह्रींशिखामणि:।।38।।

ह्रींकार कुण्ड अग्नि शिखा ह्रींकार शशि चन्द्रिका।

ह्रींकार भास्कर रुचि: ह्रींकार अंभोद चंचला।।39।।

ह्रींकार कंद अंकुरिका ह्रींकार ऎक परायणा।

ह्रींकार दीर्घिका हंसी ह्रींकार उद्यान केकिनी।।40।।

ह्रींकारारण्यहरिणी ह्रींकार आवाल वल्लरी।

ह्रींकारपंजरशुकी ह्रींकार आंगण दीपिका।।41।।

ह्रींकार कंदरा सिंही ह्रींकार अंबुज भृंगिका।

ह्रींकारसुमनोमाध्वी ह्रींकार तरु मंजरी।।42।।

सकारख्या समरसा सकलागमसंस्तुता।

सर्ववेदान्ततात्पर्यभूमि: सदसदाश्रया।।43।।

सकला सच्चिदानन्दा साध्या सद्गतिदायिनी।

सनकादिमुनिध्येया सदाशिवकुटुम्बिनी।।44।।

सकलाधिष्ठानरुपा सत्त्वरूपा समाकृति:।

सर्वप्रपंच निर्मात्री समान अधिकवर्जिता।।45।।

सर्वोत्तुंगा संगहीना सद्गुणा सकलेष्टदा।

ककारिणी काव्यलोला कामेश्वरमनोहरा।।46।।

कामेश्वरप्राणनाडी कामेशोत्संगवासिनी।

कामेश्वर आलिंगित आंगी कामेश्वरसुखप्रदा।।47।।

कामेश्वरप्रणयिनी कामेश्वरविलासिनी।

कामेश्वरतप: सिद्धि: कामेश्वरमन: प्रिया।।48।।

कामेश्वरप्राणनाथा कामेश्वरविमोहिनी।

कामेश्वरब्रह्मविद्या कामेश्वरगृहेश्वरी।।49।।

कामेश्वराह्लादकरी कामेश्वरमहेश्वरी।

कामेश्वरी कामकोटिनिलया कांक्षितार्थदा।।50।।

लकारिणी लब्धरूपा लब्धधीर्लब्धवांछिता।

लब्धपापमनोदूरा लब्ध अहंकार दुर्गमा।।51।।

लब्ध शक्ति: लब्धदेहा लब्ध ऎश्वर्य समुन्नति:।

लब्धवृद्धिर्लब्धलीला लब्ध यौवन शालिनी।।52।।

लब्ध अतिशय सर्वांग सौन्दर्या लब्धविभ्रमा।

लब्धरागा लब्ध पतिर् लब्ध नाना आगम स्थिति:।।53।।

लब्धभोगा लब्धसुखा लब्धहर्षा भिपूरिता।

ह्रींकारमूर्ति र्हृींकारसौधश्रृंगकपोतिका।।54।।

ह्रींकार दुग्ध अब्धि सुधा रूपा ह्रींकारकमलेन्दिरा।

ह्रींकार मणि द्वीप अर्चि ह्रींकारतरुशारिका।।55।।

ह्रींकार पेटकमणिर् ह्रींकार आदर्श बिम्बिता।

ह्रींकारकोशासिलता ह्रींकारास्थाननर्त्तकी।।56।।

ह्रींकारशुक्तिमुक्तामणि – र्हृींकार बोधिता।

ह्रींकार मय सौवर्ण – स्तंभ विद्रुम पुत्रिका।।57।।

ह्रींकारवेदोपनिषद् ह्रींकाराध्वरदक्षिणा।

ह्रींकारनन्दनाराम नवकल्पद्रुवल्लरी।।58।।

ह्रींकार हिम वद् गंगा ह्रींकार अर्णव कौस्तुभा।

ह्रींकारमन्त्रसर्वस्वा ह्रींकारपरसौख्यदा ऊँ।।59।

 

श्री ललिता त्रिशति नामावली

॥ न्यासम् ॥

अस्य श्रीललितात्रिशती स्तोत्रनामावलिः महामन्त्रस्य भगवान् हयग्रीव ऋषिः,

अनुष्टुप्छन्दः, श्रीललितामहात्रिपुरसुन्दरी देवता,

ऐं बीजम्, सौः शक्तिः, क्लों कीलकम्,

मम चतुर्विधफलपुरुषार्थ जपे (वा) परायणे विनियोगः ॥

ऐं अङ्गुष्ठाभ्यां नमः ।

क्लीं तर्जनीभ्यां नमः ।

सौः मध्यमाभ्यां नमः ।

ऐं अनामिकाभ्यां नमः ।

क्लों कनिष्ठिकाभ्यां नमः ।

सौः करतलकरपृष्ठाभ्यां नमः ॥

ऐं हृदयाय नमः ।

क्लों शिरसे स्वाहा ।

सौः शिखायै वषट् ।

ऐं कवचाय हुं ।

क्लों नेत्रत्रयाय वौषट् ।

सौः अस्त्राय फट् ।

भूर्भुवस्सुवरोमिति दिग्बन्धः ॥

॥ ध्यानम्॥

अतिमधुरचापहस्ताम्परिमितामोदसौभाग्याम् ।

अरुणामतिशयकरुणामभिनवकुलसुन्दरीं वन्दे ॥

॥ लं इत्यादि पञ्चपूजा ॥

लं पृथिव्यात्मिकायै श्रीललिताम्बिकायै गन्धं समर्पयामि ।

हं आकाशात्मिकायै श्रीललिताम्बिकायै पुष्पैः पूजयामि ।

यं वाय्वात्मिकायै श्रीललिताम्बिकायै कुङ्कुमं आवाहयामि ।

रं वह्यात्मिकायै श्रीललिताम्बिकायै दीपं दर्शयामि ।

वं अमृतात्मिकायै श्रीललिताम्बिकायै अमृतं महानैवेद्यं निवेदयामि ।

सं सर्वात्मिकायै श्रीललिताम्बिकायै सर्वोपचारपूजां समर्पयामि ॥

 

अथ श्रीललितात्रिशती नामावलिः 

ॐ ऐं ह्रीं श्रीं

ॐ ककाररूपायै नमः । 1

ॐ कल्याण्यै नमः । 2

ॐ कल्याणगुणशालिन्यै नमः । 3

ॐ कल्याणशैलनिलयायै नमः । 4

ॐ कमनीयायै नमः । 5

ॐ कलावत्यै नमः । 6

ॐ कमलाक्ष्यै नमः । 7

ॐ कल्मषघ्न्यै नमः । 8

ॐ करुणमृतसागरायै नमः । 9

ॐ कदम्बकाननावासायै नमः । 10

ॐ कदम्बकुसुमप्रियायै नमः । 11

ॐ कन्दर्पविद्यायै नमः । 12

ॐ कन्दर्पजनकापाङ्गवीक्षणायै नमः । 13

ॐ कर्पूरवीटीसौरभ्यकल्लोलितककुप्तटायै नमः । 14

ॐ कलिदोषहरायै नमः । 15

ॐ कञ्चलोचनायै नमः । 16

ॐ कम्रविग्रहायै नमः । 17

ॐ कर्मादिसाक्षिण्यै नमः । 18

ॐ कारयित्र्यै नमः । 19

ॐ कर्मफलप्रदायै नमः । 20

ॐ एकाररूपायै नमः । 21

ॐ एकाक्षर्यै नमः । 22

ॐ एकानेकाक्षराकृत्यै नमः । 23

ॐ एतत्तदित्यनिर्देश्यायै नमः । 24

ॐ एकानन्दचिदाकृत्यै नमः । 25

ॐ एवमित्यागमाबोध्यायै नमः । 26

ॐ एकभक्तिमदर्चितायै नमः । 27

ॐ एकाग्रचितनिर्ध्यातायै नमः । 28

ॐ एषणारहितादृतायै नमः । 29

ॐ एलासुगन्धिचिकुरायै नमः । 30

ॐ एनकूटविनाशिन्यै नमः । 31

ॐ एकभोगायै नमः । 32

ॐ एकरसायै नमः । 33

ॐ एकैश्वर्यप्रदायिन्यै नमः । 34

ॐ एकातपत्रसाम्राज्यप्रदायै नमः । 35

ॐ एकान्तपूजितायै नमः । 36

ॐ एधमानप्रभायै नमः । 37

ॐ एजदनेकजगदीश्वर्यै नमः । 38

ॐ एकवीरादिसंसेव्यायै नमः । 39

ॐ एकप्राभवशालिन्यै नमः । 40

ॐ ईकाररूपायै नमः । 41

ॐ ईशित्र्यै नमः । 42

ॐ ईप्सितार्थप्रदायिन्यै नमः । 43

ॐ ईदृगित्याविनिर्देश्यायै नमः । 44

ॐ ईश्वरत्वविधायिन्यै नमः । 45

ॐ ईशानादिब्रह्ममय्यै नमः । 46

ॐ ईशित्वाद्यष्टसिद्धिदायै नमः । 47

ॐ ईक्षित्र्यै नमः । 48

ॐ ईक्षणसृष्टाण्डकोट्यै नमः । 49

ॐ ईश्वरवल्लभायै नमः । 50

ॐ ईडितायै नमः । 51

ॐ ईश्वरार्धाङ्गशरीरायै नमः । 52

ॐ ईशाधिदेवतायै नमः । 53

ॐ ईश्वरप्रेरणकर्यै नमः । 54

ॐ ईशताण्डवसाक्षिण्यै नमः । 55

ॐ ईश्वरोत्सङ्गनिलयायै नमः । 56

ॐ ईतिबाधाविनाशिन्यै नमः । 57

ॐ ईहाविरहितायै नमः । 58

ॐ ईशशक्त्यै नमः । 59

ॐ ईषत्स्मिताननायै नमः । 60

ॐ लकाररूपायै नमः । 61

ॐ ललितायै नमः । 62

ॐ लक्ष्मीवाणीनिषेवितायै नमः । 63

ॐ लाकिन्यै नमः । 64

ॐ ललनारूपायै नमः । 65

ॐ लसद्दाडिमपाटलायै नमः । 66

ॐ ललन्तिकालसत्फालायै नमः । 67

ॐ ललाटनयनार्चितायै नमः । 68

ॐ लक्षणोज्ज्वलदिव्याङ्ग्यै नमः । 69

ॐ लक्षकोट्यण्डनायिकायै नमः । 70
ॐ लक्ष्यार्थायै नमः । 71

ॐ लक्षणागम्यायै नमः । 72

ॐ लब्धकामायै नमः । 73

ॐ लतातनवे नमः ।  74

ॐ ललामराजदलिकायैमः । 75

ॐ लम्बिमुक्तालताञ्चितायै नमः । 76

ॐ लम्बोदस्प्रसवे नमः । 77

ॐ लभ्यायै नमः । 78

ॐ लज्जाढ्यायै नमः । 79

ॐ लयवर्जितायै नमः । 80

ॐ ह्रींकाररूपायै नमः । 81

ॐ ह्रींकारनिलयायै नमः । 82

ॐ ह्रींपदप्रियायै नमः । 83

ॐ ह्रींकारबीजायै नमः । 84

ॐ ह्रींकारमन्त्रायै नमः । 85

ॐ ह्रींकारलक्षणायै नमः । 86

ॐ ह्रींकारजपसुप्रीतायै नमः । 87

ॐ ह्रींमत्यै नमः । 88

ॐ ह्रींविभूषणायै नमः । 89

ॐ ह्रींशीलायै नमः । 90

ॐ ह्रींपदाराध्यायै नमः । 91

ॐ ह्रींगर्भायै नमः । 92

ॐ ह्रींपदाभिधायै नमः । 93

ॐ ह्रींकारवाच्यायै नमः । 94

ॐ ह्रींकारपूज्यायै नमः । 95

ॐ ह्रींकारपीठिकायै नमः । 96

ॐ ह्रींकारवेद्यायै नमः । 97

ॐ ह्रींकारचिन्त्यायै नमः । 98

ॐ ह्रीं नमः । 99

ॐ ह्रींशरीरिण्यै नमः । 💯

ॐ हकाररूपायै नमः । 101

ॐ हलधृत्पूजितायै नमः । 102

ॐ हरिणेक्षणायै नमः । 103

ॐ हरप्रियायै नमः । 104

ॐ हराराध्यायै नमः । 105

ॐ हरिब्रह्मेन्द्रवन्दितायै नमः । 106

ॐ हयारूढासेवितांघ्र्यै नमः । 107

ॐ हयमेधसमर्चितायै नमः । 108

ॐ हर्यक्षवाहनायै नमः । 109

ॐ हंसवाहनायै नमः । 110

ॐ हतदानवायै नमः । 111

ॐ हत्त्यादिपापशमन्यै नमः । 112

ॐ हरिदश्वादिसेवितायै नमः । 113

ॐ हस्तिकुम्भोत्तुङ्गकुचायै नमः । 114

ॐ हस्तिकृत्तिप्रियाङ्गनायै नमः । 115

ॐ हरिद्राकुङ्कुमादिग्धायै नमः । 116

ॐ हर्यश्वाद्यमरार्चितायै नमः । 117

ॐ हरिकेशसख्यै नमः । 118

ॐ हादिविद्यायै नमः । 119

ॐ हालामदालसायै नमः । 120

ॐ सकाररूपायै नमः । 121

ॐ सर्वज्ञायै नमः । 122

ॐ सर्वेश्यै नमः । 123

ॐ सर्वमङ्गलायै नमः । 124

ॐ सर्वकर्त्र्यै नमः । 125

ॐ सर्वभर्त्र्यै नमः । 126

ॐ सर्वहन्त्र्यै नमः । 127

ॐ सनातन्यै नमः । 128

ॐ सर्वानवद्यायै नमः । 129

ॐ सर्वाङ्गसुन्दर्यै नमः । 130

ॐ सर्वसाक्षिन्यै नमः । 131

ॐ सर्वात्मिकायै नमः । 132

ॐ सर्वसौख्यदात्र्यै नमः । 133

ॐ सर्वविमोहिन्यै नमः । 134

ॐ सर्वाधारायै नमः । 135

ॐ सर्वगतायै नमः । 136

ॐ सर्वावगुणवर्जितायै नमः । 137

ॐ सर्वारुणायै नमः । 138

ॐ सर्वमात्रे नमः । 139

ॐ सर्वभूषणभूषितायै नमः । 140

ॐ ककारार्थायै नमः । 141

ॐ कालहन्त्र्यै नमः । 142

ॐ कामेश्यै नमः । 143

ॐ कामितार्थदायै नमः । 144

ॐ कामसञ्जीविन्यै नमः । 145

ॐ कल्यायै नमः । 146

ॐ कठिनस्तनमण्डलायै नमः । 147

ॐ करभोरवे नमः । 148

ॐ कलानाथमुख्यै नाम्ः । 149

ॐ कचजिताम्बुदायै नमः ।150

ॐ कटाक्षस्यन्दिकरुणायै नमः । 151

ॐ कपालिप्राणनायिकायै नमः । 152

ॐ कारुण्यविग्रहायै नमः । 153

ॐ कान्तायै नमः । 154

ॐ कान्तिधूतजपावल्यै नमः । 155

ॐ कलालापायै नमः । 156

ॐ कण्बुकण्ठ्यै नमः । 157

ॐ करनिर्जितपल्लवायै नमः । 158

ॐ कल्पवल्लीसमभुजायै नमः । 159

ॐ कस्तूरीतिलकाञ्चितायै नमः । 160

ॐ हकारार्थायै नमः । 161

ॐ हंसगत्यै नमः । 162

ॐ हाटकाभरणोज्ज्वलायै नमः । 163

ॐ हारहारिकुचाभोगायै नमः । 164

ॐ हाकिन्यै नमः । 165

ॐ हल्यवर्जितायै नमः । 166

ॐ हरित्पतिसमाराध्यायै नमः । 167

ॐ हठात्कारहतासुरायै नमः । 168

ॐ हर्षप्रदायै नमः । 169

ॐ हविर्भोक्त्र्यै नमः । 170

ॐ हार्दसन्तमसापहायै नमः । 171

ॐ हल्लीसलास्यसन्तुष्टायै नमः । 172

ॐ हंसमन्त्रार्थरूपिण्यै नमः । 173

ॐ हानोपादाननिर्मुक्तायै नमः । 174

ॐ हर्षिण्यै नमः । 175

ॐ हरिसोदर्यै नमः । 176

ॐ हाहाहूहूमुखस्तुत्यायै नमः । 177

ॐ हानिवृद्धिविवर्जितायै नमः । 178

ॐ हय्यङ्गवीनहृदयायै नमः । 179

ॐ हरिकोपारुणांशुकायै नमः । 180

ॐ लकाराख्यायै नमः । 181

ॐ लतापूज्यायै नमः । 182

ॐ लयस्थित्युद्भवेश्वर्यै नमः । 183

ॐ लास्यदर्शनसन्तुष्टायै नमः । 184

ॐ लाभालाभविवर्जितायै नमः । 185

ॐ लंघ्येतराज्ञायै नमः । 186

ॐ लावण्यशालिन्यै नमः । 187

ॐ लघुसिद्धदायै नमः । 188

ॐ लाक्षारससवर्णाभायै नमः । 189

ॐ लक्ष्म्णाग्रजपूजितायै नमः । 190

ॐ लभ्येतरायै नमः । 191

ॐ लब्धभक्तिसुलभायै नमः । 192

ॐ लांगलायुधायै नमः । 193

ॐ लग्नचामरहस्त श्रीशारदा परिवीजितायै नमः । 194

ॐ लज्जापदसमाराध्यायै नमः । 195

ॐ लम्पटायै नमः । 196

ॐ लकुलेश्वर्यै नमः । 197

ॐ लब्धमानायै नमः । 198

ॐ लब्धरसायै नमः । 199

ॐ लब्धसम्पत्समुन्नत्यै नमः । 200

ॐ ह्रींकारिण्यै नमः । 201

ॐ ह्रींकाराद्यायै नमः । 202

ॐ ह्रींमध्यायै नमः । 203

ॐ ह्रींशिखामणये नमः । 204

ॐ ह्रींकारकुण्डाग्निशिखायै नमः । 205

ॐ ह्रींकारशशिचन्द्रिकायै नमः । 206

ॐ ह्रींकारभास्कररुच्यै नमः । 207

ॐ ह्रींकाराम्भोदचञ्चलायै नमः । 208

ॐ ह्रींकारकन्दाङ्कुरिकायै नमः । 209

ॐ ह्रींकारैकपरायणायै नमः । 210

ॐ ह्रींकारदीर्धिकाहंस्यै नमः । 211

ॐ ह्रींकारोद्यानकेकिन्यै नमः । 212

ॐ ह्रींकारारण्यहरिण्यै नमः । 213

ॐ ह्रींकारावालवल्लर्यै नमः । 214

ॐ ह्रींकारपञ्जरशुक्यै नमः । 215

ॐ ह्रींकाराङ्गणदीपिकायै नमः । 216

ॐ ह्रींकारकन्दरासिंह्यै नमः । 217

ॐ ह्रींकाराम्भोजभृङ्गिकायै नमः । 218

ॐ ह्रींकारसुमनोमाध्व्यै नमः । 219

ॐ ह्रींकारतरुमञ्जर्यै नमः । 220

ॐ सकाराख्यायै नमः । 221

ॐ समरसायै नमः । 222

ॐ सकलागमसंस्तुतायै नमः । 223

ॐ सर्ववेदान्त तात्पर्यभूम्यै नमः । 224

ॐ सदसदाश्रयायै नमः । 225

ॐ सकलायै नमः । 226

ॐ सच्चिदानन्दायै नमः । 227

ॐ साध्यायै नमः । 228

ॐ सद्गतिदायिन्यै नमः । 229

ॐ सनकादिमुनिध्येयायै नमः । 230

ॐ सदाशिवकुटुम्बिन्यै नमः । 231

ॐ सकलाधिष्ठानरूपायै नमः । 232

ॐ सत्यरूपायै नमः । 233

ॐ समाकृत्यै नमः । 234

ॐ सर्वप्रपञ्चनिर्मात्र्यै नमः । 235

ॐ समानाधिकवर्जितायै नमः । 236

ॐ सर्वोत्तुङ्गायै नमः । 237

ॐ सङ्गहीनायै नमः । 238

ॐ सगुणायै नमः । 239

ॐ सकलेष्टदायै नमः । 240

ॐ ककारिण्यै नमः । 241

ॐ काव्यलोलायै नमः । 242

ॐ कामेश्वरमनोहरायै नमः । 243

ॐ कामेश्वरप्राणनाड्यै नमः । 244

ॐ कामेशोत्सङ्गवासिन्यै नमः । 245

ॐ कामेश्वरालिङ्गिताङ्ग्यै नमः । 246

ॐ कामेश्वरसुखप्रदायै नमः । 247

ॐ कामेश्वरप्रणयिन्यै नमः । 248

ॐ कामेश्वरविलासिन्यै नमः । 249

ॐ कामेश्वरतपस्सिद्ध्यै नमः । 250

ॐ कामेश्वरमनःप्रियायै नमः । 251

ॐ कामेश्वरप्राणनाथायै नमः । 252

ॐ कामेश्वरविमोहिन्यै नमः । 253

ॐ कामेश्वरब्रह्मविद्यायै नमः । 254

ॐ कामेश्वरगृहेश्वर्यै नमः । 255

ॐ कामेश्वराह्लादकर्यै नमः । 256

ॐ कामेश्वरमहेश्वर्यै नमः । 257

ॐ कामेश्वर्यै नमः । 258

ॐ कामकोटिनिलयायै नमः । 259

ॐ काङ्क्षितार्थदायै नमः । 260

ॐ लकारिण्यै नमः । 261

ॐ लब्धरूपायै नमः । 262

ॐ लब्धधिये नमः । 263

ॐ लब्धवाञ्छितायै नमः । 264

ॐ लब्धपापमनोदूरायै नमः । 265

ॐ लब्धाहङ्कारदुर्गमायै नमः । 266

ॐ लब्धशक्त्यै नमः । 267

ॐ लब्धदेहायै नमः । 268

ॐ लब्धैश्वर्यसमुन्नत्यै नमः । 269

ॐ लब्धबुद्धये नमः । 270

ॐ लब्धलीलायै नमः । 271

ॐ लब्धयौवनशालिन्यै नमः । 272

ॐ लब्धातिशयसर्वाङ्गसौन्दर्यायै नमः । 273

ॐ लब्धविभ्रमायै नमः । 274

ॐ लब्धरागायै नमः । 275

ॐ लब्धपत्यै नमः । 276

ॐ लब्धनानागमस्थित्यै नमः । 277

ॐ लब्धभोगायै नमः । 278

ॐ लब्धसुखायै नमः । 279

ॐ लब्धहर्षाभिपूरितायै नमः । 280

ॐ ह्रींकारमूर्तये नमः । 281

ॐ ह्रींकारसौधश‍ृङ्गकपोतिकायै नमः । 282

ॐ ह्रींकारदुग्धब्धिसुधायै नमः । 283

ॐ ह्रींकारकमलेन्दिरायै नमः । 284

ॐ ह्रींकरमणिदीपार्चिषे नमः । 285

ॐ ह्रींकारतरुशारिकायै नमः । 286

ॐ ह्रींकारपेटकमणये नमः । 287

ॐ ह्रींकारादर्शबिम्बितायै नमः । 288

ॐ ह्रींकारकोशासिलतायै नमः । 289

ॐ ह्रींकारास्थाननर्तक्यै नमः । 290

ॐ ह्रींकारशुक्तिका मुक्तामणये नमः । 291

ॐ ह्रींकारबोधितायै नमः । 292

ॐ ह्रींकारमयसौवर्णस्तम्भविद्रुमपुत्रिकायै नमः । 293

ॐ ह्रींकारवेदोपनिषदे नमः । 294

ॐ ह्रींकाराध्वरदक्षिणायै नमः । 295

ॐ ह्रींकारनन्दनारामनवकल्पक वल्लर्यै नमः । 296

ॐ ह्रींकारहिमवद्गङ्गायै नमः । 297

ॐ ह्रींकारार्णवकौस्तुभायै नमः । 298

ॐ ह्रींकारमन्त्रसर्वस्वायै नमः । 299

ॐ ह्रींकारपरसौख्यदायै नमः । 300

-: श्रीललिता त्रिशति नामावलि समाप्त :-

श्री ललिता माता पर आधारित नीचे दिए गए लेख अवश्य पढ़ें – नीचे क्लिक करें

  1. श्री ललिता सहस्त्रनाम
  2. श्री ललिता सहस्त्रनाम के पाठ से क्या फायदे मिलता है, क्यों इसे जीवनदायिनी कहा जाता है ?
  3. श्री ललिता माता कौन है, इनकी उत्पत्ति कैसे हुई ?
  4. श्री ललिता चालीसा लिरिक्स
  5. श्री ललिता चालीसा पढ़ने से क्या फायदे मिलता है ?
  6. श्री ललिता माता की आरती
  7. श्री ललिता पंचकम श्री ललिता महालक्ष्मी स्त्रोत
  8. श्री ललिता अष्टकम

 

श्री ललिता त्रिशति – विडियो

आइए दोस्तों अब श्री ललिता त्रिशति का आनंद विडियो के माध्यम से लेते हैं। श्री ललिता त्रिशति का आनंद विडियो के माध्यम से लेने के लिए नीचे क्लिक करें :-

 

 

श्री ललिता त्रिशति English में

Kakara Roopa Kalyani Kalyana Guna Shalini !

Kalyana Shaila Nilaya Kamaniya Kalavathi !! 1

Kamalakshi Kalmashagni Karunamritha Sagara !

Kadambha Kanana Vasa Kadamba Kusuma Priya !! 2

Kandharpa Vidhya Kandharpa Janakapanga Veekshana !

Karpoora veedi Sorabhya Kallolitha Kakupthada !!3

Kali Dosha Hara Kanja Lochana Kamra Vigraha !

Karmadhi Sakshini Karayathree Karma Phala Pradha !!4

Eakara Roopa Eaka Ksharya Eka Aneka Akshra Krithi !

Ethath-Thathithya Nirdesya Ekananda -Chidakrithi !!5

Evamithyaagama Bodhya Eka Bhakthi Madarchida !

Ekagra Chitha Nirdyatha Eshana Rahi Dathrudha !! 6

Ela Sugandhi Chikura Ena Kooda Vinasini !

Eka Bhoga Eka Rasa Ekaiswarya Pradayini !!7

Ekatha Pathra Samrajya Pradha Ekanda Poojitha !

Edhamana Prabha Ejadeneka Jagadeeswari !!8

Eka Veeradhi Samsevya Eka Prabhava Salinya !

Eekara Roopa Eesithri Eepsithartha-pradayini !! 9

Eedrigithya Vi Nirdesya Eeswaratwa Vidhayini !

Eesanadhi Brahma Mayi Eesithwadh Ashta Siddhidha !! 10

Eekshithri Eekshana Srushtanda Kotya Eeswara Vallabha !

Eeditha Eeswarardhanga Sareera Eesaadhi Devatha !! 11

Eeswara Prerana Kari Eesa Thandava Sakshini !

Eeswaroth Sanga Nilaya Eedhi Badhaa Vinasini !!12

Eeha Virahitha Eesha Shakthi Eeshath Smithanana !

Lakara Roopa Lalitha Lakshmi Vani Nishevitha !!13

Laakhini Lalana Roopa Lasadh Dharadima Patala !

Lalanthika –Lasadh Bala Lalada Nayanarchidha !!14

Lakshanojwala Divyangi Laksha Kodyanda Nayika !

Lakshyartha Lakshanagamya Labdhakama Lathathanu !!15

Lalamara Jadhalika Lambi Muktha Lathanchitha !

Lambodhara Prasa Labhya Lajjadya Laya Varjidha !!16

Hreemgara Roopa Hreemgara Nilaya Hreem Pada Priya !

Hreem Kara Beejha Hreem Kara Manthra Hreem Kara Lakshana !! 17

Hreemkara Japa Supreetha Hreemathi Hreemvibhushana !

Hreem Shila Hreem Padaradhya Hreem Garbha Hreem Padhabidha !!18

Hreemkara Vachya Hreemkara Poojya Hreem Kara Peediga !

Hreemkara Vedhya Hreemkara Chinthya Hreem Hreem Sareerini !!19

Hakara Roopa Hala Drith Poojitha Harinekshana !

Harapriya Hararadhya Haribrahmendra Vandhitha !!20

Haya Roodaa Sevithangri Hayamedha Samarchidha !

Haryaksha Vahana Hamsa Vahana Hatha Dhanava !!21

Hathyadi Papa Samani Harid Aswadhi Sewitha !

Hasthi Kumbhothunga Kucha Hasthi Krithi Priyangana !!22

Haridhra Kumkuma Digdha Haryaswadhya Amara Archidha !

Harikesa Sakhi Hadhi Vidhya Halaa Madhalasa !!23

Sakara Roopa Sar Vagna Sarvesi Sarva Mangala !

Sarva Karthri Sarva Bharthri Sarva Hanthri Sanathana !!24

Sarva Navadhya Sarvanga Sundari Sarva Sakshini !

Sarvathmika Sarva Sowkhya Dhatri Sarva Vimohini !!25

Sarvadhara Sarva Gatha Sarva Avaguna Varjitha !

Sarvaruna Sarva Maatha Sarva Bhooshana Bhooshitha !!26

Kakara Artha Kala Hanthri Kameshi Kamithartha Da !

Kama Sanjivini Kalya Kadina Sthana Mandala !!27

Kara Bhoru Kala Nadha Mukhya Kacha Jitambudha !

Kadakshyandhi-Karuna Kapali-Prana-Nayiga !!28

Karunya Vigraha Kantha Kanthi Dhootha Japavali !

Kalalapa Kambhu Kanti Kara Nirjitha Pallava !!29

Kalpa Valli Sama Bhuja Kasthuri Thilakanchitha !

Hakarartha Hamsa Gathi Haataka Abharnojjwala !!30

Haara Haari Kucha Bhoga Hakini Halya Varjitha !

Harithpathi Samaradhya Hatahthkara Hathasura !!31

Harsha Pradha Havirbhokthri Hardha Santhama Sapaha !

Halleesa Lasya Santhushta Hamsa Manthrartha Roopini !!32

Hanopadhana Nirmuktha Harshini Hari Sodhari !

Haha Hoohoo Mukha Sthutya Hani Vriddhi Vivarjitha !!33

Hayyangavina Hridhaya Harikoparunam Shuka !

Lakarakhya Latha Poojya Laya Sthith Udbaveswari !!34

Lasya Darshana Santhushta Labha Labha Vivarjitha !

Langye Tharagna Lavanya Shalini Laghu Siddhita !!35

Laksha Rasa Savarnabha Lakshmanagraja Poojitha !

Labhyethara Labdha Bhakthi Sulabha Langalayudha !!36

Lagna-Chamara-Hastha-Sri-Saradha-Parivijitha !

Lajjapada Samaradhya Lampata Lakuleshwari !!37

Labdha-Maana Labdha -Rasa Labdha Sampath Samunnadhi !

Hringarini Hrinkaradhi Hrim Madhya Hrim Shikhamani !!38

Hrim Kara Kundagni Shikha Hrim Kara Sasi Chandrika !

Hrimkara Bhaskara Ruchi Hrimkarambodha Chanchala !!39

Hrimkara Kandham Kurika Hrimkaraiga Parayana !

Hrim Kara Deergiga Hamsi Hrimkarodhyana Kekini !!40

Hrimkararanya Harini Hrimkaravaala Vallari !

Hrim Kara Panchara Sukhi Hrimkarangana Deepika !!41

Hrimkara Kandhara Simhi Hrimkarambhoja Bringika !

Hrimkara Sumano Maadhvi Hrimkara Tharu Manjari !!42

Sakarakhya Samarasa Sakalagama Samsthitha !

Sarva Vedantha Thatparya Bhoomi Sad Asada Asraya !!43

Sakhala Satchidananda Saadhya Sadgathi Dhayini !

Sanakathi Muni Dhyeya Sada Shiva Kudumbini !!44

Sakaladhishtana Roopa Sathya Roopa Samaa Krithi !

Sarva Prapancha Nirmathri Samanadhika Varjitha !!45

Sarvothunga Sanga Hina Saguna Sakaleshtada !

Kakarini Kavya Lola Kameshwara Manohara !!46

Kameswara Prana Nadi Kamesoth Sanga Vasini !

Kameshawara Alingathangi Kameshwara Sukha Pradha !!47

Kameshwara Pranayini Kameshwara Vilasini !

Kameshwara Thapa Siddhi Kameshwara Mana Priya !!48

Kameshwara Prana Nadha Kameshwara Vimohini !

Kameshwara Brahma Vidhya Kameshwara Graheswari !!49

Kameshwara Ahladhakaree Kameshwara Maheswari !

Kameshwari Kama Koti Nilaya Kamakshitharthada !!50

Lakarini Labdha Roopa Labhdha Di Labhdha Vanchitha !

Labhdha Papa Mano Dhoora Labhdha Ahankara Dhurghama !!51

Labhdha Shakthi Labhdha Deha Labdha Iswarya Samunnathi !

Labhdha Vriddhi Labhdha Leela Labhdha Yowana Shalini !!52

Labhdahika Sarvanga Soundarya Labhdha Vibrama !

Labhdha Raga Labhdha Pathi Labhdha Nanagama Sthithi !!53

Labhdha Bhoga Labhdha Sukha Labhdha Harshabhi Pooritha !

Hrimkara Moorthi Hrim Kara Soudha Shringa Kaphodhiga !!54

Hrim Kara Dughabdhi Sudha Hrimkara Kamalendhira !

Hrimkara Mani Deeparchi Hrimkara Tharu Sharika !!55

Hrimkara Petaka Mani Hrimkaradarsha Bimbhidha !

Hrinkara Kosasilatha Hrimkara Sthana Narthaki !!56

Hrimkara Shukthika Mukthamani Hrimkara Bodhitha !

Hrimkaramaya Sowarna Stambha Vidhruma Puthrika !!57

Hrimkara Vedhoupanishad Hrimkara Dwara Dakshina !

Hrimkara Nandhanarama Nava Kalpaga Vallari !!58

Hrimkara Himavath Ganga Hrimkararnava Kousthubha !

Hrimkara Manthra Sarwaswa Hrimkarapara Sowkhyadha !!59

-: श्री ललिता त्रिशति समाप्त :-

 

दोस्तों आज के लेख में हमने श्री ललिता त्रिशति व श्री ललिता त्रिशति नामावली जाना। हमारे सभी आर्टिकल का लिस्ट देखने के लिए साइटमैप पर क्लिक करें

Similar Posts

Leave a Reply

Your email address will not be published. Required fields are marked *